B 117-3 Kulārṇavatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 117/3
Title: Kulārṇavatantra
Dimensions: 30 x 9 cm x 49 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/194
Remarks:


Reel No. B 117-3 Inventory No. 36682

Title Kulārṇavatantra

Subject Tantra

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State Incomplete

Size 30.0 x 9.0 cm

Folios 49

Lines per Folio 7

Foliation figures in the middle of the right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/ 194

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīguruve ||

guruṃ gaṇapatiṃ durggāṃ vaṭukaṃ śivam acyutāṃ

brahmāṇaṃ girijāṃ lakṣmīṃ vāṇīṃ vande vibhūtaye ||

hnapāṃ upadeśa bivahmā śrīgu(2)runātha namaskāra yāya olaṃli nivighna yākahmā gaṇeśa namaskāra yāya olaṃli durggā olaṃli vaṭuka olaṃli mahādeva olaṃli viṣṇu olaṃli brahmā (3) olaṃli pārvvati olaṃli lakṣmī olaṃli sarasvatī thva namaskāra yāya nivvighna gūla sampartti lāyatā nimirttikaśa || 1 ||     || (fol. 1v1–3)

End

kālī kātyāyanī gaurī bha(6)vānīti samiritā |

śaktayaḥ spurllavādināṃ sparśānām api devatāḥ ||

he pārvvati hanaṃ nīyaṅāhmā (lu)va ādiṃ pralayatvaṃ, lava, ñaṭi ka(7)lā, kāṣṭhā, nimeṣa, svāsa, ghaṭikā, muhurtta, prahala, divaśa, sandhyā, rātri, sandhi, vāra, nakṣatra, yoga, karaṇa, pakṣa, māsa, rāśi ṛtu, aya (fol. 49v5–7)

«Sub–Colophons:»

iti śrīkulārṇṇave mahārasya sarvvāgamottare sapādalakṣagranthe pa(7)ñcamakhaṇḍe jīvasthitikathannāma prathamollāsaḥ ||     ||     ||    || (fol. 17v6–7)

iti kulārṇṇvave sapādalakṣagranthe pañcamakhaṇḍe śrīkulamāhātmyaṃ nāmaḥ dvitīyollāsaḥ || (fol. 33v7)

iti śrīkulārṇṇave sapādalakṣagrantha pañcamakhaṇḍe parāprāsādamāhātmyaṃ nāma tṛtīyollāsaḥ || (2) ||     || o ||     || (fol. 46v1–2)

(fol. )

Colophon

Microfilm Details

Reel No. B 117/3

Date of Filming 07-10-1971

Exposures 51

Slides

Used Copy Kathmandu

Type of Film positive

Catalogued by JM/KT

Date 25-08-2006

Bibliography